Declension table of ?dolayāna

Deva

NeuterSingularDualPlural
Nominativedolayānam dolayāne dolayānāni
Vocativedolayāna dolayāne dolayānāni
Accusativedolayānam dolayāne dolayānāni
Instrumentaldolayānena dolayānābhyām dolayānaiḥ
Dativedolayānāya dolayānābhyām dolayānebhyaḥ
Ablativedolayānāt dolayānābhyām dolayānebhyaḥ
Genitivedolayānasya dolayānayoḥ dolayānānām
Locativedolayāne dolayānayoḥ dolayāneṣu

Compound dolayāna -

Adverb -dolayānam -dolayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria