Declension table of ?dolāyitaśravaṇakuṇḍala

Deva

NeuterSingularDualPlural
Nominativedolāyitaśravaṇakuṇḍalam dolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalāni
Vocativedolāyitaśravaṇakuṇḍala dolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalāni
Accusativedolāyitaśravaṇakuṇḍalam dolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalāni
Instrumentaldolāyitaśravaṇakuṇḍalena dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalaiḥ
Dativedolāyitaśravaṇakuṇḍalāya dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalebhyaḥ
Ablativedolāyitaśravaṇakuṇḍalāt dolāyitaśravaṇakuṇḍalābhyām dolāyitaśravaṇakuṇḍalebhyaḥ
Genitivedolāyitaśravaṇakuṇḍalasya dolāyitaśravaṇakuṇḍalayoḥ dolāyitaśravaṇakuṇḍalānām
Locativedolāyitaśravaṇakuṇḍale dolāyitaśravaṇakuṇḍalayoḥ dolāyitaśravaṇakuṇḍaleṣu

Compound dolāyitaśravaṇakuṇḍala -

Adverb -dolāyitaśravaṇakuṇḍalam -dolāyitaśravaṇakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria