Declension table of ?dolādhirūḍha

Deva

MasculineSingularDualPlural
Nominativedolādhirūḍhaḥ dolādhirūḍhau dolādhirūḍhāḥ
Vocativedolādhirūḍha dolādhirūḍhau dolādhirūḍhāḥ
Accusativedolādhirūḍham dolādhirūḍhau dolādhirūḍhān
Instrumentaldolādhirūḍhena dolādhirūḍhābhyām dolādhirūḍhaiḥ dolādhirūḍhebhiḥ
Dativedolādhirūḍhāya dolādhirūḍhābhyām dolādhirūḍhebhyaḥ
Ablativedolādhirūḍhāt dolādhirūḍhābhyām dolādhirūḍhebhyaḥ
Genitivedolādhirūḍhasya dolādhirūḍhayoḥ dolādhirūḍhānām
Locativedolādhirūḍhe dolādhirūḍhayoḥ dolādhirūḍheṣu

Compound dolādhirūḍha -

Adverb -dolādhirūḍham -dolādhirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria