Declension table of ?dohakāma

Deva

NeuterSingularDualPlural
Nominativedohakāmam dohakāme dohakāmāni
Vocativedohakāma dohakāme dohakāmāni
Accusativedohakāmam dohakāme dohakāmāni
Instrumentaldohakāmena dohakāmābhyām dohakāmaiḥ
Dativedohakāmāya dohakāmābhyām dohakāmebhyaḥ
Ablativedohakāmāt dohakāmābhyām dohakāmebhyaḥ
Genitivedohakāmasya dohakāmayoḥ dohakāmānām
Locativedohakāme dohakāmayoḥ dohakāmeṣu

Compound dohakāma -

Adverb -dohakāmam -dohakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria