Declension table of ?doṣaprasaṅga

Deva

MasculineSingularDualPlural
Nominativedoṣaprasaṅgaḥ doṣaprasaṅgau doṣaprasaṅgāḥ
Vocativedoṣaprasaṅga doṣaprasaṅgau doṣaprasaṅgāḥ
Accusativedoṣaprasaṅgam doṣaprasaṅgau doṣaprasaṅgān
Instrumentaldoṣaprasaṅgena doṣaprasaṅgābhyām doṣaprasaṅgaiḥ doṣaprasaṅgebhiḥ
Dativedoṣaprasaṅgāya doṣaprasaṅgābhyām doṣaprasaṅgebhyaḥ
Ablativedoṣaprasaṅgāt doṣaprasaṅgābhyām doṣaprasaṅgebhyaḥ
Genitivedoṣaprasaṅgasya doṣaprasaṅgayoḥ doṣaprasaṅgānām
Locativedoṣaprasaṅge doṣaprasaṅgayoḥ doṣaprasaṅgeṣu

Compound doṣaprasaṅga -

Adverb -doṣaprasaṅgam -doṣaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria