Declension table of ?doṣamaya

Deva

MasculineSingularDualPlural
Nominativedoṣamayaḥ doṣamayau doṣamayāḥ
Vocativedoṣamaya doṣamayau doṣamayāḥ
Accusativedoṣamayam doṣamayau doṣamayān
Instrumentaldoṣamayeṇa doṣamayābhyām doṣamayaiḥ doṣamayebhiḥ
Dativedoṣamayāya doṣamayābhyām doṣamayebhyaḥ
Ablativedoṣamayāt doṣamayābhyām doṣamayebhyaḥ
Genitivedoṣamayasya doṣamayayoḥ doṣamayāṇām
Locativedoṣamaye doṣamayayoḥ doṣamayeṣu

Compound doṣamaya -

Adverb -doṣamayam -doṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria