Declension table of ?doṣaguṇīkaraṇa

Deva

NeuterSingularDualPlural
Nominativedoṣaguṇīkaraṇam doṣaguṇīkaraṇe doṣaguṇīkaraṇāni
Vocativedoṣaguṇīkaraṇa doṣaguṇīkaraṇe doṣaguṇīkaraṇāni
Accusativedoṣaguṇīkaraṇam doṣaguṇīkaraṇe doṣaguṇīkaraṇāni
Instrumentaldoṣaguṇīkaraṇena doṣaguṇīkaraṇābhyām doṣaguṇīkaraṇaiḥ
Dativedoṣaguṇīkaraṇāya doṣaguṇīkaraṇābhyām doṣaguṇīkaraṇebhyaḥ
Ablativedoṣaguṇīkaraṇāt doṣaguṇīkaraṇābhyām doṣaguṇīkaraṇebhyaḥ
Genitivedoṣaguṇīkaraṇasya doṣaguṇīkaraṇayoḥ doṣaguṇīkaraṇānām
Locativedoṣaguṇīkaraṇe doṣaguṇīkaraṇayoḥ doṣaguṇīkaraṇeṣu

Compound doṣaguṇīkaraṇa -

Adverb -doṣaguṇīkaraṇam -doṣaguṇīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria