Declension table of ?doṣagrasta

Deva

MasculineSingularDualPlural
Nominativedoṣagrastaḥ doṣagrastau doṣagrastāḥ
Vocativedoṣagrasta doṣagrastau doṣagrastāḥ
Accusativedoṣagrastam doṣagrastau doṣagrastān
Instrumentaldoṣagrastena doṣagrastābhyām doṣagrastaiḥ doṣagrastebhiḥ
Dativedoṣagrastāya doṣagrastābhyām doṣagrastebhyaḥ
Ablativedoṣagrastāt doṣagrastābhyām doṣagrastebhyaḥ
Genitivedoṣagrastasya doṣagrastayoḥ doṣagrastānām
Locativedoṣagraste doṣagrastayoḥ doṣagrasteṣu

Compound doṣagrasta -

Adverb -doṣagrastam -doṣagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria