Declension table of ?doḍī

Deva

FeminineSingularDualPlural
Nominativedoḍī doḍyau doḍyaḥ
Vocativedoḍi doḍyau doḍyaḥ
Accusativedoḍīm doḍyau doḍīḥ
Instrumentaldoḍyā doḍībhyām doḍībhiḥ
Dativedoḍyai doḍībhyām doḍībhyaḥ
Ablativedoḍyāḥ doḍībhyām doḍībhyaḥ
Genitivedoḍyāḥ doḍyoḥ doḍīnām
Locativedoḍyām doḍyoḥ doḍīṣu

Compound doḍi - doḍī -

Adverb -doḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria