Declension table of ?diśācakṣus

Deva

MasculineSingularDualPlural
Nominativediśācakṣuḥ diśācakṣuṣau diśācakṣuṣaḥ
Vocativediśācakṣuḥ diśācakṣuṣau diśācakṣuṣaḥ
Accusativediśācakṣuṣam diśācakṣuṣau diśācakṣuṣaḥ
Instrumentaldiśācakṣuṣā diśācakṣurbhyām diśācakṣurbhiḥ
Dativediśācakṣuṣe diśācakṣurbhyām diśācakṣurbhyaḥ
Ablativediśācakṣuṣaḥ diśācakṣurbhyām diśācakṣurbhyaḥ
Genitivediśācakṣuṣaḥ diśācakṣuṣoḥ diśācakṣuṣām
Locativediśācakṣuṣi diśācakṣuṣoḥ diśācakṣuḥṣu

Compound diśācakṣus -

Adverb -diśācakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria