Declension table of ?divyaratna

Deva

NeuterSingularDualPlural
Nominativedivyaratnam divyaratne divyaratnāni
Vocativedivyaratna divyaratne divyaratnāni
Accusativedivyaratnam divyaratne divyaratnāni
Instrumentaldivyaratnena divyaratnābhyām divyaratnaiḥ
Dativedivyaratnāya divyaratnābhyām divyaratnebhyaḥ
Ablativedivyaratnāt divyaratnābhyām divyaratnebhyaḥ
Genitivedivyaratnasya divyaratnayoḥ divyaratnānām
Locativedivyaratne divyaratnayoḥ divyaratneṣu

Compound divyaratna -

Adverb -divyaratnam -divyaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria