Declension table of ?divyajñāna

Deva

NeuterSingularDualPlural
Nominativedivyajñānam divyajñāne divyajñānāni
Vocativedivyajñāna divyajñāne divyajñānāni
Accusativedivyajñānam divyajñāne divyajñānāni
Instrumentaldivyajñānena divyajñānābhyām divyajñānaiḥ
Dativedivyajñānāya divyajñānābhyām divyajñānebhyaḥ
Ablativedivyajñānāt divyajñānābhyām divyajñānebhyaḥ
Genitivedivyajñānasya divyajñānayoḥ divyajñānānām
Locativedivyajñāne divyajñānayoḥ divyajñāneṣu

Compound divyajñāna -

Adverb -divyajñānam -divyajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria