Declension table of ?divyadarśanā

Deva

FeminineSingularDualPlural
Nominativedivyadarśanā divyadarśane divyadarśanāḥ
Vocativedivyadarśane divyadarśane divyadarśanāḥ
Accusativedivyadarśanām divyadarśane divyadarśanāḥ
Instrumentaldivyadarśanayā divyadarśanābhyām divyadarśanābhiḥ
Dativedivyadarśanāyai divyadarśanābhyām divyadarśanābhyaḥ
Ablativedivyadarśanāyāḥ divyadarśanābhyām divyadarśanābhyaḥ
Genitivedivyadarśanāyāḥ divyadarśanayoḥ divyadarśanānām
Locativedivyadarśanāyām divyadarśanayoḥ divyadarśanāsu

Adverb -divyadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria