Declension table of ?divyādivyā

Deva

FeminineSingularDualPlural
Nominativedivyādivyā divyādivye divyādivyāḥ
Vocativedivyādivye divyādivye divyādivyāḥ
Accusativedivyādivyām divyādivye divyādivyāḥ
Instrumentaldivyādivyayā divyādivyābhyām divyādivyābhiḥ
Dativedivyādivyāyai divyādivyābhyām divyādivyābhyaḥ
Ablativedivyādivyāyāḥ divyādivyābhyām divyādivyābhyaḥ
Genitivedivyādivyāyāḥ divyādivyayoḥ divyādivyānām
Locativedivyādivyāyām divyādivyayoḥ divyādivyāsu

Adverb -divyādivyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria