Declension table of ?diviśrit

Deva

MasculineSingularDualPlural
Nominativediviśrit diviśritau diviśritaḥ
Vocativediviśrit diviśritau diviśritaḥ
Accusativediviśritam diviśritau diviśritaḥ
Instrumentaldiviśritā diviśridbhyām diviśridbhiḥ
Dativediviśrite diviśridbhyām diviśridbhyaḥ
Ablativediviśritaḥ diviśridbhyām diviśridbhyaḥ
Genitivediviśritaḥ diviśritoḥ diviśritām
Locativediviśriti diviśritoḥ diviśritsu

Compound diviśrit -

Adverb -diviśrit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria