Declension table of ?divicāriṇī

Deva

FeminineSingularDualPlural
Nominativedivicāriṇī divicāriṇyau divicāriṇyaḥ
Vocativedivicāriṇi divicāriṇyau divicāriṇyaḥ
Accusativedivicāriṇīm divicāriṇyau divicāriṇīḥ
Instrumentaldivicāriṇyā divicāriṇībhyām divicāriṇībhiḥ
Dativedivicāriṇyai divicāriṇībhyām divicāriṇībhyaḥ
Ablativedivicāriṇyāḥ divicāriṇībhyām divicāriṇībhyaḥ
Genitivedivicāriṇyāḥ divicāriṇyoḥ divicāriṇīnām
Locativedivicāriṇyām divicāriṇyoḥ divicāriṇīṣu

Compound divicāriṇi - divicāriṇī -

Adverb -divicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria