Declension table of ?divāśaya

Deva

NeuterSingularDualPlural
Nominativedivāśayam divāśaye divāśayāni
Vocativedivāśaya divāśaye divāśayāni
Accusativedivāśayam divāśaye divāśayāni
Instrumentaldivāśayena divāśayābhyām divāśayaiḥ
Dativedivāśayāya divāśayābhyām divāśayebhyaḥ
Ablativedivāśayāt divāśayābhyām divāśayebhyaḥ
Genitivedivāśayasya divāśayayoḥ divāśayānām
Locativedivāśaye divāśayayoḥ divāśayeṣu

Compound divāśaya -

Adverb -divāśayam -divāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria