Declension table of ?divāsvapana

Deva

NeuterSingularDualPlural
Nominativedivāsvapanam divāsvapane divāsvapanāni
Vocativedivāsvapana divāsvapane divāsvapanāni
Accusativedivāsvapanam divāsvapane divāsvapanāni
Instrumentaldivāsvapanena divāsvapanābhyām divāsvapanaiḥ
Dativedivāsvapanāya divāsvapanābhyām divāsvapanebhyaḥ
Ablativedivāsvapanāt divāsvapanābhyām divāsvapanebhyaḥ
Genitivedivāsvapanasya divāsvapanayoḥ divāsvapanānām
Locativedivāsvapane divāsvapanayoḥ divāsvapaneṣu

Compound divāsvapana -

Adverb -divāsvapanam -divāsvapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria