Declension table of ?divāsvāpa

Deva

MasculineSingularDualPlural
Nominativedivāsvāpaḥ divāsvāpau divāsvāpāḥ
Vocativedivāsvāpa divāsvāpau divāsvāpāḥ
Accusativedivāsvāpam divāsvāpau divāsvāpān
Instrumentaldivāsvāpena divāsvāpābhyām divāsvāpaiḥ divāsvāpebhiḥ
Dativedivāsvāpāya divāsvāpābhyām divāsvāpebhyaḥ
Ablativedivāsvāpāt divāsvāpābhyām divāsvāpebhyaḥ
Genitivedivāsvāpasya divāsvāpayoḥ divāsvāpānām
Locativedivāsvāpe divāsvāpayoḥ divāsvāpeṣu

Compound divāsvāpa -

Adverb -divāsvāpam -divāsvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria