Declension table of ?divāmaṇi

Deva

MasculineSingularDualPlural
Nominativedivāmaṇiḥ divāmaṇī divāmaṇayaḥ
Vocativedivāmaṇe divāmaṇī divāmaṇayaḥ
Accusativedivāmaṇim divāmaṇī divāmaṇīn
Instrumentaldivāmaṇinā divāmaṇibhyām divāmaṇibhiḥ
Dativedivāmaṇaye divāmaṇibhyām divāmaṇibhyaḥ
Ablativedivāmaṇeḥ divāmaṇibhyām divāmaṇibhyaḥ
Genitivedivāmaṇeḥ divāmaṇyoḥ divāmaṇīnām
Locativedivāmaṇau divāmaṇyoḥ divāmaṇiṣu

Compound divāmaṇi -

Adverb -divāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria