Declension table of ?divācarā

Deva

FeminineSingularDualPlural
Nominativedivācarā divācare divācarāḥ
Vocativedivācare divācare divācarāḥ
Accusativedivācarām divācare divācarāḥ
Instrumentaldivācarayā divācarābhyām divācarābhiḥ
Dativedivācarāyai divācarābhyām divācarābhyaḥ
Ablativedivācarāyāḥ divācarābhyām divācarābhyaḥ
Genitivedivācarāyāḥ divācarayoḥ divācarāṇām
Locativedivācarāyām divācarayoḥ divācarāsu

Adverb -divācaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria