Declension table of ?divābhūta

Deva

MasculineSingularDualPlural
Nominativedivābhūtaḥ divābhūtau divābhūtāḥ
Vocativedivābhūta divābhūtau divābhūtāḥ
Accusativedivābhūtam divābhūtau divābhūtān
Instrumentaldivābhūtena divābhūtābhyām divābhūtaiḥ divābhūtebhiḥ
Dativedivābhūtāya divābhūtābhyām divābhūtebhyaḥ
Ablativedivābhūtāt divābhūtābhyām divābhūtebhyaḥ
Genitivedivābhūtasya divābhūtayoḥ divābhūtānām
Locativedivābhūte divābhūtayoḥ divābhūteṣu

Compound divābhūta -

Adverb -divābhūtam -divābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria