Declension table of ?divaṅgamā

Deva

FeminineSingularDualPlural
Nominativedivaṅgamā divaṅgame divaṅgamāḥ
Vocativedivaṅgame divaṅgame divaṅgamāḥ
Accusativedivaṅgamām divaṅgame divaṅgamāḥ
Instrumentaldivaṅgamayā divaṅgamābhyām divaṅgamābhiḥ
Dativedivaṅgamāyai divaṅgamābhyām divaṅgamābhyaḥ
Ablativedivaṅgamāyāḥ divaṅgamābhyām divaṅgamābhyaḥ
Genitivedivaṅgamāyāḥ divaṅgamayoḥ divaṅgamānām
Locativedivaṅgamāyām divaṅgamayoḥ divaṅgamāsu

Adverb -divaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria