Declension table of ?ditisuta

Deva

MasculineSingularDualPlural
Nominativeditisutaḥ ditisutau ditisutāḥ
Vocativeditisuta ditisutau ditisutāḥ
Accusativeditisutam ditisutau ditisutān
Instrumentalditisutena ditisutābhyām ditisutaiḥ ditisutebhiḥ
Dativeditisutāya ditisutābhyām ditisutebhyaḥ
Ablativeditisutāt ditisutābhyām ditisutebhyaḥ
Genitiveditisutasya ditisutayoḥ ditisutānām
Locativeditisute ditisutayoḥ ditisuteṣu

Compound ditisuta -

Adverb -ditisutam -ditisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria