Declension table of ?dīvyat

Deva

NeuterSingularDualPlural
Nominativedīvyat dīvyantī dīvyatī dīvyanti
Vocativedīvyat dīvyantī dīvyatī dīvyanti
Accusativedīvyat dīvyantī dīvyatī dīvyanti
Instrumentaldīvyatā dīvyadbhyām dīvyadbhiḥ
Dativedīvyate dīvyadbhyām dīvyadbhyaḥ
Ablativedīvyataḥ dīvyadbhyām dīvyadbhyaḥ
Genitivedīvyataḥ dīvyatoḥ dīvyatām
Locativedīvyati dīvyatoḥ dīvyatsu

Adverb -dīvyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria