Declension table of ?dīrghaśira

Deva

MasculineSingularDualPlural
Nominativedīrghaśiraḥ dīrghaśirau dīrghaśirāḥ
Vocativedīrghaśira dīrghaśirau dīrghaśirāḥ
Accusativedīrghaśiram dīrghaśirau dīrghaśirān
Instrumentaldīrghaśireṇa dīrghaśirābhyām dīrghaśiraiḥ dīrghaśirebhiḥ
Dativedīrghaśirāya dīrghaśirābhyām dīrghaśirebhyaḥ
Ablativedīrghaśirāt dīrghaśirābhyām dīrghaśirebhyaḥ
Genitivedīrghaśirasya dīrghaśirayoḥ dīrghaśirāṇām
Locativedīrghaśire dīrghaśirayoḥ dīrghaśireṣu

Compound dīrghaśira -

Adverb -dīrghaśiram -dīrghaśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria