Declension table of ?dīrghayāma

Deva

NeuterSingularDualPlural
Nominativedīrghayāmam dīrghayāme dīrghayāmāṇi
Vocativedīrghayāma dīrghayāme dīrghayāmāṇi
Accusativedīrghayāmam dīrghayāme dīrghayāmāṇi
Instrumentaldīrghayāmeṇa dīrghayāmābhyām dīrghayāmaiḥ
Dativedīrghayāmāya dīrghayāmābhyām dīrghayāmebhyaḥ
Ablativedīrghayāmāt dīrghayāmābhyām dīrghayāmebhyaḥ
Genitivedīrghayāmasya dīrghayāmayoḥ dīrghayāmāṇām
Locativedīrghayāme dīrghayāmayoḥ dīrghayāmeṣu

Compound dīrghayāma -

Adverb -dīrghayāmam -dīrghayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria