Declension table of ?dīrghavarṣābhū

Deva

FeminineSingularDualPlural
Nominativedīrghavarṣābhūḥ dīrghavarṣābhuvau dīrghavarṣābhuvaḥ
Vocativedīrghavarṣābhūḥ dīrghavarṣābhu dīrghavarṣābhuvau dīrghavarṣābhuvaḥ
Accusativedīrghavarṣābhuvam dīrghavarṣābhuvau dīrghavarṣābhuvaḥ
Instrumentaldīrghavarṣābhuvā dīrghavarṣābhūbhyām dīrghavarṣābhūbhiḥ
Dativedīrghavarṣābhuvai dīrghavarṣābhuve dīrghavarṣābhūbhyām dīrghavarṣābhūbhyaḥ
Ablativedīrghavarṣābhuvāḥ dīrghavarṣābhuvaḥ dīrghavarṣābhūbhyām dīrghavarṣābhūbhyaḥ
Genitivedīrghavarṣābhuvāḥ dīrghavarṣābhuvaḥ dīrghavarṣābhuvoḥ dīrghavarṣābhūṇām dīrghavarṣābhuvām
Locativedīrghavarṣābhuvi dīrghavarṣābhuvām dīrghavarṣābhuvoḥ dīrghavarṣābhūṣu

Compound dīrghavarṣābhū -

Adverb -dīrghavarṣābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria