Declension table of ?dīrghatīkṣṇamukha

Deva

MasculineSingularDualPlural
Nominativedīrghatīkṣṇamukhaḥ dīrghatīkṣṇamukhau dīrghatīkṣṇamukhāḥ
Vocativedīrghatīkṣṇamukha dīrghatīkṣṇamukhau dīrghatīkṣṇamukhāḥ
Accusativedīrghatīkṣṇamukham dīrghatīkṣṇamukhau dīrghatīkṣṇamukhān
Instrumentaldīrghatīkṣṇamukhena dīrghatīkṣṇamukhābhyām dīrghatīkṣṇamukhaiḥ dīrghatīkṣṇamukhebhiḥ
Dativedīrghatīkṣṇamukhāya dīrghatīkṣṇamukhābhyām dīrghatīkṣṇamukhebhyaḥ
Ablativedīrghatīkṣṇamukhāt dīrghatīkṣṇamukhābhyām dīrghatīkṣṇamukhebhyaḥ
Genitivedīrghatīkṣṇamukhasya dīrghatīkṣṇamukhayoḥ dīrghatīkṣṇamukhānām
Locativedīrghatīkṣṇamukhe dīrghatīkṣṇamukhayoḥ dīrghatīkṣṇamukheṣu

Compound dīrghatīkṣṇamukha -

Adverb -dīrghatīkṣṇamukham -dīrghatīkṣṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria