Declension table of ?dīrghatanu

Deva

MasculineSingularDualPlural
Nominativedīrghatanuḥ dīrghatanū dīrghatanavaḥ
Vocativedīrghatano dīrghatanū dīrghatanavaḥ
Accusativedīrghatanum dīrghatanū dīrghatanūn
Instrumentaldīrghatanunā dīrghatanubhyām dīrghatanubhiḥ
Dativedīrghatanave dīrghatanubhyām dīrghatanubhyaḥ
Ablativedīrghatanoḥ dīrghatanubhyām dīrghatanubhyaḥ
Genitivedīrghatanoḥ dīrghatanvoḥ dīrghatanūnām
Locativedīrghatanau dīrghatanvoḥ dīrghatanuṣu

Compound dīrghatanu -

Adverb -dīrghatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria