Declension table of ?dīrghatṛṇa

Deva

NeuterSingularDualPlural
Nominativedīrghatṛṇam dīrghatṛṇe dīrghatṛṇāni
Vocativedīrghatṛṇa dīrghatṛṇe dīrghatṛṇāni
Accusativedīrghatṛṇam dīrghatṛṇe dīrghatṛṇāni
Instrumentaldīrghatṛṇena dīrghatṛṇābhyām dīrghatṛṇaiḥ
Dativedīrghatṛṇāya dīrghatṛṇābhyām dīrghatṛṇebhyaḥ
Ablativedīrghatṛṇāt dīrghatṛṇābhyām dīrghatṛṇebhyaḥ
Genitivedīrghatṛṇasya dīrghatṛṇayoḥ dīrghatṛṇānām
Locativedīrghatṛṇe dīrghatṛṇayoḥ dīrghatṛṇeṣu

Compound dīrghatṛṇa -

Adverb -dīrghatṛṇam -dīrghatṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria