Declension table of ?dīrghasakthi

Deva

MasculineSingularDualPlural
Nominativedīrghasakthiḥ dīrghasakthī dīrghasakthayaḥ
Vocativedīrghasakthe dīrghasakthī dīrghasakthayaḥ
Accusativedīrghasakthim dīrghasakthī dīrghasakthīn
Instrumentaldīrghasakthinā dīrghasakthibhyām dīrghasakthibhiḥ
Dativedīrghasakthaye dīrghasakthibhyām dīrghasakthibhyaḥ
Ablativedīrghasaktheḥ dīrghasakthibhyām dīrghasakthibhyaḥ
Genitivedīrghasaktheḥ dīrghasakthyoḥ dīrghasakthīnām
Locativedīrghasakthau dīrghasakthyoḥ dīrghasakthiṣu

Compound dīrghasakthi -

Adverb -dīrghasakthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria