Declension table of ?dīrghasaktha

Deva

MasculineSingularDualPlural
Nominativedīrghasakthaḥ dīrghasakthau dīrghasakthāḥ
Vocativedīrghasaktha dīrghasakthau dīrghasakthāḥ
Accusativedīrghasaktham dīrghasakthau dīrghasakthān
Instrumentaldīrghasakthena dīrghasakthābhyām dīrghasakthaiḥ dīrghasakthebhiḥ
Dativedīrghasakthāya dīrghasakthābhyām dīrghasakthebhyaḥ
Ablativedīrghasakthāt dīrghasakthābhyām dīrghasakthebhyaḥ
Genitivedīrghasakthasya dīrghasakthayoḥ dīrghasakthānām
Locativedīrghasakthe dīrghasakthayoḥ dīrghasaktheṣu

Compound dīrghasaktha -

Adverb -dīrghasaktham -dīrghasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria