Declension table of ?dīrghasandhya

Deva

NeuterSingularDualPlural
Nominativedīrghasandhyam dīrghasandhye dīrghasandhyāni
Vocativedīrghasandhya dīrghasandhye dīrghasandhyāni
Accusativedīrghasandhyam dīrghasandhye dīrghasandhyāni
Instrumentaldīrghasandhyena dīrghasandhyābhyām dīrghasandhyaiḥ
Dativedīrghasandhyāya dīrghasandhyābhyām dīrghasandhyebhyaḥ
Ablativedīrghasandhyāt dīrghasandhyābhyām dīrghasandhyebhyaḥ
Genitivedīrghasandhyasya dīrghasandhyayoḥ dīrghasandhyānām
Locativedīrghasandhye dīrghasandhyayoḥ dīrghasandhyeṣu

Compound dīrghasandhya -

Adverb -dīrghasandhyam -dīrghasandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria