Declension table of ?dīrghaprāṇa

Deva

NeuterSingularDualPlural
Nominativedīrghaprāṇam dīrghaprāṇe dīrghaprāṇāni
Vocativedīrghaprāṇa dīrghaprāṇe dīrghaprāṇāni
Accusativedīrghaprāṇam dīrghaprāṇe dīrghaprāṇāni
Instrumentaldīrghaprāṇena dīrghaprāṇābhyām dīrghaprāṇaiḥ
Dativedīrghaprāṇāya dīrghaprāṇābhyām dīrghaprāṇebhyaḥ
Ablativedīrghaprāṇāt dīrghaprāṇābhyām dīrghaprāṇebhyaḥ
Genitivedīrghaprāṇasya dīrghaprāṇayoḥ dīrghaprāṇānām
Locativedīrghaprāṇe dīrghaprāṇayoḥ dīrghaprāṇeṣu

Compound dīrghaprāṇa -

Adverb -dīrghaprāṇam -dīrghaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria