Declension table of ?dīrghapavanā

Deva

FeminineSingularDualPlural
Nominativedīrghapavanā dīrghapavane dīrghapavanāḥ
Vocativedīrghapavane dīrghapavane dīrghapavanāḥ
Accusativedīrghapavanām dīrghapavane dīrghapavanāḥ
Instrumentaldīrghapavanayā dīrghapavanābhyām dīrghapavanābhiḥ
Dativedīrghapavanāyai dīrghapavanābhyām dīrghapavanābhyaḥ
Ablativedīrghapavanāyāḥ dīrghapavanābhyām dīrghapavanābhyaḥ
Genitivedīrghapavanāyāḥ dīrghapavanayoḥ dīrghapavanānām
Locativedīrghapavanāyām dīrghapavanayoḥ dīrghapavanāsu

Adverb -dīrghapavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria