Declension table of ?dīrghaparṇa

Deva

NeuterSingularDualPlural
Nominativedīrghaparṇam dīrghaparṇe dīrghaparṇāni
Vocativedīrghaparṇa dīrghaparṇe dīrghaparṇāni
Accusativedīrghaparṇam dīrghaparṇe dīrghaparṇāni
Instrumentaldīrghaparṇena dīrghaparṇābhyām dīrghaparṇaiḥ
Dativedīrghaparṇāya dīrghaparṇābhyām dīrghaparṇebhyaḥ
Ablativedīrghaparṇāt dīrghaparṇābhyām dīrghaparṇebhyaḥ
Genitivedīrghaparṇasya dīrghaparṇayoḥ dīrghaparṇānām
Locativedīrghaparṇe dīrghaparṇayoḥ dīrghaparṇeṣu

Compound dīrghaparṇa -

Adverb -dīrghaparṇam -dīrghaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria