Declension table of ?dīrghapadā

Deva

FeminineSingularDualPlural
Nominativedīrghapadā dīrghapade dīrghapadāḥ
Vocativedīrghapade dīrghapade dīrghapadāḥ
Accusativedīrghapadām dīrghapade dīrghapadāḥ
Instrumentaldīrghapadayā dīrghapadābhyām dīrghapadābhiḥ
Dativedīrghapadāyai dīrghapadābhyām dīrghapadābhyaḥ
Ablativedīrghapadāyāḥ dīrghapadābhyām dīrghapadābhyaḥ
Genitivedīrghapadāyāḥ dīrghapadayoḥ dīrghapadānām
Locativedīrghapadāyām dīrghapadayoḥ dīrghapadāsu

Adverb -dīrghapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria