Declension table of ?dīrghapad

Deva

MasculineSingularDualPlural
Nominativedīrghapāt dīrghapādau dīrghapādaḥ
Vocativedīrghapāt dīrghapādau dīrghapādaḥ
Accusativedīrghapādam dīrghapādau dīrghapādaḥ
Instrumentaldīrghapadā dīrghapādbhyām dīrghapādbhiḥ
Dativedīrghapade dīrghapādbhyām dīrghapādbhyaḥ
Ablativedīrghapadaḥ dīrghapādbhyām dīrghapādbhyaḥ
Genitivedīrghapadaḥ dīrghapādoḥ dīrghapādām
Locativedīrghapadi dīrghapādoḥ dīrghapātsu

Compound dīrghapat -

Adverb -dīrghapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria