Declension table of ?dīrghamukhī

Deva

FeminineSingularDualPlural
Nominativedīrghamukhī dīrghamukhyau dīrghamukhyaḥ
Vocativedīrghamukhi dīrghamukhyau dīrghamukhyaḥ
Accusativedīrghamukhīm dīrghamukhyau dīrghamukhīḥ
Instrumentaldīrghamukhyā dīrghamukhībhyām dīrghamukhībhiḥ
Dativedīrghamukhyai dīrghamukhībhyām dīrghamukhībhyaḥ
Ablativedīrghamukhyāḥ dīrghamukhībhyām dīrghamukhībhyaḥ
Genitivedīrghamukhyāḥ dīrghamukhyoḥ dīrghamukhīṇām
Locativedīrghamukhyām dīrghamukhyoḥ dīrghamukhīṣu

Compound dīrghamukhi - dīrghamukhī -

Adverb -dīrghamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria