Declension table of ?dīrghakośā

Deva

FeminineSingularDualPlural
Nominativedīrghakośā dīrghakośe dīrghakośāḥ
Vocativedīrghakośe dīrghakośe dīrghakośāḥ
Accusativedīrghakośām dīrghakośe dīrghakośāḥ
Instrumentaldīrghakośayā dīrghakośābhyām dīrghakośābhiḥ
Dativedīrghakośāyai dīrghakośābhyām dīrghakośābhyaḥ
Ablativedīrghakośāyāḥ dīrghakośābhyām dīrghakośābhyaḥ
Genitivedīrghakośāyāḥ dīrghakośayoḥ dīrghakośānām
Locativedīrghakośāyām dīrghakośayoḥ dīrghakośāsu

Adverb -dīrghakośam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria