Declension table of ?dīrghajihvya

Deva

NeuterSingularDualPlural
Nominativedīrghajihvyam dīrghajihvye dīrghajihvyāni
Vocativedīrghajihvya dīrghajihvye dīrghajihvyāni
Accusativedīrghajihvyam dīrghajihvye dīrghajihvyāni
Instrumentaldīrghajihvyena dīrghajihvyābhyām dīrghajihvyaiḥ
Dativedīrghajihvyāya dīrghajihvyābhyām dīrghajihvyebhyaḥ
Ablativedīrghajihvyāt dīrghajihvyābhyām dīrghajihvyebhyaḥ
Genitivedīrghajihvyasya dīrghajihvyayoḥ dīrghajihvyānām
Locativedīrghajihvye dīrghajihvyayoḥ dīrghajihvyeṣu

Compound dīrghajihvya -

Adverb -dīrghajihvyam -dīrghajihvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria