Declension table of ?dīrghadarśivasā

Deva

FeminineSingularDualPlural
Nominativedīrghadarśivasā dīrghadarśivase dīrghadarśivasāḥ
Vocativedīrghadarśivase dīrghadarśivase dīrghadarśivasāḥ
Accusativedīrghadarśivasām dīrghadarśivase dīrghadarśivasāḥ
Instrumentaldīrghadarśivasayā dīrghadarśivasābhyām dīrghadarśivasābhiḥ
Dativedīrghadarśivasāyai dīrghadarśivasābhyām dīrghadarśivasābhyaḥ
Ablativedīrghadarśivasāyāḥ dīrghadarśivasābhyām dīrghadarśivasābhyaḥ
Genitivedīrghadarśivasāyāḥ dīrghadarśivasayoḥ dīrghadarśivasānām
Locativedīrghadarśivasāyām dīrghadarśivasayoḥ dīrghadarśivasāsu

Adverb -dīrghadarśivasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria