Declension table of ?dīrghadarśanā

Deva

FeminineSingularDualPlural
Nominativedīrghadarśanā dīrghadarśane dīrghadarśanāḥ
Vocativedīrghadarśane dīrghadarśane dīrghadarśanāḥ
Accusativedīrghadarśanām dīrghadarśane dīrghadarśanāḥ
Instrumentaldīrghadarśanayā dīrghadarśanābhyām dīrghadarśanābhiḥ
Dativedīrghadarśanāyai dīrghadarśanābhyām dīrghadarśanābhyaḥ
Ablativedīrghadarśanāyāḥ dīrghadarśanābhyām dīrghadarśanābhyaḥ
Genitivedīrghadarśanāyāḥ dīrghadarśanayoḥ dīrghadarśanānām
Locativedīrghadarśanāyām dīrghadarśanayoḥ dīrghadarśanāsu

Adverb -dīrghadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria