Declension table of ?dīrghadaṇḍa

Deva

NeuterSingularDualPlural
Nominativedīrghadaṇḍam dīrghadaṇḍe dīrghadaṇḍāni
Vocativedīrghadaṇḍa dīrghadaṇḍe dīrghadaṇḍāni
Accusativedīrghadaṇḍam dīrghadaṇḍe dīrghadaṇḍāni
Instrumentaldīrghadaṇḍena dīrghadaṇḍābhyām dīrghadaṇḍaiḥ
Dativedīrghadaṇḍāya dīrghadaṇḍābhyām dīrghadaṇḍebhyaḥ
Ablativedīrghadaṇḍāt dīrghadaṇḍābhyām dīrghadaṇḍebhyaḥ
Genitivedīrghadaṇḍasya dīrghadaṇḍayoḥ dīrghadaṇḍānām
Locativedīrghadaṇḍe dīrghadaṇḍayoḥ dīrghadaṇḍeṣu

Compound dīrghadaṇḍa -

Adverb -dīrghadaṇḍam -dīrghadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria