Declension table of ?dīrghadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativedīrghadṛṣṭi dīrghadṛṣṭinī dīrghadṛṣṭīni
Vocativedīrghadṛṣṭi dīrghadṛṣṭinī dīrghadṛṣṭīni
Accusativedīrghadṛṣṭi dīrghadṛṣṭinī dīrghadṛṣṭīni
Instrumentaldīrghadṛṣṭinā dīrghadṛṣṭibhyām dīrghadṛṣṭibhiḥ
Dativedīrghadṛṣṭine dīrghadṛṣṭibhyām dīrghadṛṣṭibhyaḥ
Ablativedīrghadṛṣṭinaḥ dīrghadṛṣṭibhyām dīrghadṛṣṭibhyaḥ
Genitivedīrghadṛṣṭinaḥ dīrghadṛṣṭinoḥ dīrghadṛṣṭīnām
Locativedīrghadṛṣṭini dīrghadṛṣṭinoḥ dīrghadṛṣṭiṣu

Compound dīrghadṛṣṭi -

Adverb -dīrghadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria