Declension table of ?dīrghabāhu_ā

Deva

FeminineSingularDualPlural
Nominativedīrghabāhu_ā dīrghabāhu_e dīrghabāhu_āḥ
Vocativedīrghabāhu_e dīrghabāhu_e dīrghabāhu_āḥ
Accusativedīrghabāhu_ām dīrghabāhu_e dīrghabāhu_āḥ
Instrumentaldīrghabāhu_ayā dīrghabāhu_ābhyām dīrghabāhu_ābhiḥ
Dativedīrghabāhu_āyai dīrghabāhu_ābhyām dīrghabāhu_ābhyaḥ
Ablativedīrghabāhu_āyāḥ dīrghabāhu_ābhyām dīrghabāhu_ābhyaḥ
Genitivedīrghabāhu_āyāḥ dīrghabāhu_ayoḥ dīrghabāhu_ānām
Locativedīrghabāhu_āyām dīrghabāhu_ayoḥ dīrghabāhu_āsu

Adverb -dīrghabāhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria