Declension table of ?dīrghāyuṣya

Deva

NeuterSingularDualPlural
Nominativedīrghāyuṣyam dīrghāyuṣye dīrghāyuṣyāṇi
Vocativedīrghāyuṣya dīrghāyuṣye dīrghāyuṣyāṇi
Accusativedīrghāyuṣyam dīrghāyuṣye dīrghāyuṣyāṇi
Instrumentaldīrghāyuṣyeṇa dīrghāyuṣyābhyām dīrghāyuṣyaiḥ
Dativedīrghāyuṣyāya dīrghāyuṣyābhyām dīrghāyuṣyebhyaḥ
Ablativedīrghāyuṣyāt dīrghāyuṣyābhyām dīrghāyuṣyebhyaḥ
Genitivedīrghāyuṣyasya dīrghāyuṣyayoḥ dīrghāyuṣyāṇām
Locativedīrghāyuṣye dīrghāyuṣyayoḥ dīrghāyuṣyeṣu

Compound dīrghāyuṣya -

Adverb -dīrghāyuṣyam -dīrghāyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria