Declension table of ?dīrghāyuṣka

Deva

NeuterSingularDualPlural
Nominativedīrghāyuṣkam dīrghāyuṣke dīrghāyuṣkāṇi
Vocativedīrghāyuṣka dīrghāyuṣke dīrghāyuṣkāṇi
Accusativedīrghāyuṣkam dīrghāyuṣke dīrghāyuṣkāṇi
Instrumentaldīrghāyuṣkeṇa dīrghāyuṣkābhyām dīrghāyuṣkaiḥ
Dativedīrghāyuṣkāya dīrghāyuṣkābhyām dīrghāyuṣkebhyaḥ
Ablativedīrghāyuṣkāt dīrghāyuṣkābhyām dīrghāyuṣkebhyaḥ
Genitivedīrghāyuṣkasya dīrghāyuṣkayoḥ dīrghāyuṣkāṇām
Locativedīrghāyuṣke dīrghāyuṣkayoḥ dīrghāyuṣkeṣu

Compound dīrghāyuṣka -

Adverb -dīrghāyuṣkam -dīrghāyuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria