Declension table of ?dīrghāyuṣka

Deva

MasculineSingularDualPlural
Nominativedīrghāyuṣkaḥ dīrghāyuṣkau dīrghāyuṣkāḥ
Vocativedīrghāyuṣka dīrghāyuṣkau dīrghāyuṣkāḥ
Accusativedīrghāyuṣkam dīrghāyuṣkau dīrghāyuṣkān
Instrumentaldīrghāyuṣkeṇa dīrghāyuṣkābhyām dīrghāyuṣkaiḥ dīrghāyuṣkebhiḥ
Dativedīrghāyuṣkāya dīrghāyuṣkābhyām dīrghāyuṣkebhyaḥ
Ablativedīrghāyuṣkāt dīrghāyuṣkābhyām dīrghāyuṣkebhyaḥ
Genitivedīrghāyuṣkasya dīrghāyuṣkayoḥ dīrghāyuṣkāṇām
Locativedīrghāyuṣke dīrghāyuṣkayoḥ dīrghāyuṣkeṣu

Compound dīrghāyuṣka -

Adverb -dīrghāyuṣkam -dīrghāyuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria